Catuṣpariṣat sūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुष्परिषत् सूत्रम्

catuṣpariṣat sūtram

1| bodhisattvo bhagavān urubilvāyāṃ vihāraṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṃ cittaṃ abhinirnāmayatyanekavidham ṛddhiviṣayaṃ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṃ jñānadarśanena pratyanubhavati | tiraskuḍyaṃ tiraḥśailaṃ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṃ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṃgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṃ mahardhikau evaṃ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |

4| iti bodhisattvo bhagavān uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṃ pratyanubhavati |

5| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṃ cittam abhinirnāmayati so'nekavidhaṃ pūrvenivāsaṃsamanusmarati |

7| tadyathaikāṃ jātiṃ dve tisraścatasraḥ yāvad anekānapi saṃvartakalpān samanusmarati |

8| iti bodhisattvo bhagavāṃ uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ prathame yāme pūrvenivāsaṃ samanusmarati |

9| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṃ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṃtamānuṣeṇaubhayām śṛṇoti mānuṣāṃśca ye vā dūre ye vāntike |

11| iti bodhisattvo bhagavān uruvilvāyāṃ viharaṃ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryā madhyame yāme divyaśrotrajñānaṃ pratyanubhavati |

12| atha bodhisattvo bhagavān uruvilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati |

13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṃ cittam abhinirnāmayati |

14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṃ prajānāti |

15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātam narakeṣūpapadyante |

16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |

17| iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṃ rātryā madhyame yāme divyacakṣurjñānaṃ pratyanubhavati|

18| atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṃ parapudgalānaṃ vitarkitaṃ vicaritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti|sarāgacittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti|
vigatarāgaṃ vigatarāgaṃ iti yathābhūtaṃ prajānāti|sadveṣaṃ vigatadveṣaṃ samoham vigatamohaṃ vikṣiptaṃ saṃkṣiptaṃ līnaṃ pragṛhitam
uddhataṃ anuddhataṃ avyupaśāntaṃ vyupaśantaṃ samāhitaṃ asamāhitam abhāvitaṃ bhāvitaṃ avimuktaṃ cittam avimuktaṃ cittaṃ iti yathābhūtaṃ prajānāti|

21| iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ rātryāḥ paścime yāmecetaḥparyāyajñānaṃ pratyanubhavati|

22| atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati|

23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṃ cittam abhinirnāmayati|

24| idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti| ayaṃ duḥkhasamudayaḥ| ayaṃ duḥkhanirodhaḥ| iyaṃ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti| tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāccittaṃ vimucyate|bhavāsravād avidyāsravāccittaṃ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṃ bhavati|
kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānāmīti|

25|iti bhagavān urubilvayāṃ viharaṃ nadyā nairaṃjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṃbuddhabodhis tejodhātuṃ samapannaḥ|